A 41-4 Guhyakālītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 41/4
Title: Guhyakālītantra
Dimensions: 34 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/815
Remarks:
Reel No. A 41-4 Inventory No. 58125
Title Guhyakālītantra
Subject Śaktitantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari Rañjanā
Material palm-leaf
State incomplete
Size 34 x 6 cm
Binding Hole 1, centre-left
Folios 34
Lines per Folio 5
Foliation figures in the left margin of the verso;
Marginal title śrīguhyakāli/ śrīguhyakā
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-815
Manuscript Features
The first and second folios are missing.
Excerpts
Beginning
viśeṣataḥ ||
devikāsādhanaṃ kāryaṃ mahāśmaśāneṣu nityaśaḥ ||
parāmṛtasamāyuktaṃ paṃca ṣādyaṃ viśeṣataḥ ||
madyaṃ māṃsaṃ ca matsaṃ ca mahāmāṃsoni(!) samāyutaṃ ||
rajakī caṃḍālikā caiva carmmakārīn tathāparāṃ ||
mālinī caiva kaivantī ca uttamā drāyaṇī smṛtā |
eṣā(!) madhye gṛhītavyā yadi siddhiṃ samīhate ||
etatsiddhikarā devi kathitā guhyakālike ||
devyā rūpaṃ pravakṣyāmi yathābhāvena yogināṃ | (fol. 3r1–2)
End
phīṅgapakṣaprakśepād uccāṭayati aṅgulaṃ asthi asyāyāṃ nikhanya vaṭikāyāṃ | grāme nagare vā kā kare .. asthiyuktaṃ ḍakoṣāmaṃtrayojitaṃ | uccāṭayati | ḍakoṣā puttalikāṃ yatra tasya pakṣihastaka raktalohitā ca mahāuccāṭanaṃ | acintitaṃ sarvvaḍakoṣayatīti || || oṃ namo bhagavati guhyakālike bhairavī śrīmarmmābhighātanī namo namaḥ || || (fol. 35r5–v2)
Colophon
iti mahāguhyataṃtrākhe(!) dvādaśasāhasre mahāguhyātiguhye(!) trayodaśaśatikāpramāṇā guhyakālikā nāma bhaṭṭārikā guhyataṃtrodbhavā samāptā |
namaḥ siddhayogeśvarī namaḥ siddhayogeśvarāya namo namaḥ || || iti śrī guhyakālikā samāptaṃ || || (fol. 35v2–3)
Microfilm Details
Reel No. A 49/4
Date of Filming 27-09-70
Exposures 36
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 28-07-2004
Bibliography