A 41-4 Guhyakālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 41/4
Title: Guhyakālītantra
Dimensions: 34 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/815
Remarks:


Reel No. A 41-4 Inventory No. 58125

Title Guhyakālītantra

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari Rañjanā

Material palm-leaf

State incomplete

Size 34 x 6 cm

Binding Hole 1, centre-left

Folios 34

Lines per Folio 5

Foliation figures in the left margin of the verso;

Marginal title śrīguhyakāli/ śrīguhyakā

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-815

Manuscript Features

The first and second folios are missing.

Excerpts

Beginning

viśeṣataḥ ||

devikāsādhanaṃ kāryaṃ mahāśmaśāneṣu nityaśaḥ ||

parāmṛtasamāyuktaṃ paṃca ṣādyaṃ viśeṣataḥ ||

madyaṃ māṃsaṃ ca matsaṃ ca mahāmāṃsoni(!) samāyutaṃ ||

rajakī caṃḍālikā caiva carmmakārīn tathāparāṃ ||

mālinī caiva kaivantī ca uttamā drāyaṇī smṛtā |

eṣā(!) madhye gṛhītavyā yadi siddhiṃ samīhate ||

etatsiddhikarā devi kathitā guhyakālike ||

devyā rūpaṃ pravakṣyāmi yathābhāvena yogināṃ | (fol. 3r1–2)

End

phīṅgapakṣaprakśepād uccāṭayati aṅgulaṃ asthi asyāyāṃ nikhanya vaṭikāyāṃ | grāme nagare vā kā kare .. asthiyuktaṃ ḍakoṣāmaṃtrayojitaṃ | uccāṭayati | ḍakoṣā puttalikāṃ yatra tasya pakṣihastaka raktalohitā ca mahāuccāṭanaṃ | acintitaṃ sarvvaḍakoṣayatīti || || oṃ namo bhagavati guhyakālike bhairavī śrīmarmmābhighātanī namo namaḥ || || (fol. 35r5–v2)

Colophon

iti mahāguhyataṃtrākhe(!) dvādaśasāhasre mahāguhyātiguhye(!) trayodaśaśatikāpramāṇā guhyakālikā nāma bhaṭṭārikā guhyataṃtrodbhavā samāptā |

namaḥ siddhayogeśvarī namaḥ siddhayogeśvarāya namo namaḥ || || iti śrī guhyakālikā samāptaṃ || || (fol. 35v2–3)

Microfilm Details

Reel No. A 49/4

Date of Filming 27-09-70

Exposures 36

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 28-07-2004

Bibliography